Rig-Veda 3.055.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     víṣṇur gopā́ḥ paramám pāti pā́thaḥ      víṣṇuḥ gopā́ḥ = paramám pāti pā́thaḥ      M        ——   ——   ◡◡—   —◡   ——   (11)
b.     priyā́ dhā́māni amṛ́tā dádhānaḥ      priyā́ dhā́māni = amṛ́tā } dádhānaḥ      M        ◡—   ——◡   ◡◡—   ◡——   (11)
c.     agníṣ ṭā́ víšvā bhúvanāni veda      agníḥ tā́ víšvā = bhúvanāni veda      M        ——   —   ——   ◡◡—◡   —◡   (11)
d.     mahád devā́nām asuratvám ékam      mahát devā́nām = asuratvám ékam      MR        ◡—   ———   ◡◡—◡   ——   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: víṣṇur gopā́ḥ paramám pāti pā́thaḥ priyā́ dhā́māny amṛ́tā dádhānaḥ
agníṣ ṭā́ víšvā bhúvanāni veda mahád devā́nām asuratvám ékam
Pada-Pāṭha: viṣṇuḥ | gopāḥ | paramam | pāti | pāthaḥ | priyā | dhāmāni | amṛtā | dadhānaḥ | agniḥ | tā | višvā | bhuvanāni | veda | mahat | devānām | asura-tvam | ekam
Van Nooten & Holland (2nd ed.): víṣṇur gopā́=ḥ paramám pāti pā́=thaḥ priyā́=dhā́=mān<i> amṛ́tā dádhānaḥ
agníṣ ṭā́ víšvā bhúvanāni veda mahád devā́nām asuratvám ékam [buggy OCR; check source]
Griffith: Visnu, the guardian, keeps the loftiest station, upholding dear, immortal dwelling-places.
Agni knows well all these created beings. Great is the Gods' supreme and sole dominion.
Geldner: Vishnu, der Wächter, hütet den höchsten Hort, seine lieben, unsterblichen Formen annehmend. Agni kennt alle diese Welten. -   Gross ist die einzige Asuramacht der Götter. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search